Declension table of bhairava

Deva

NeuterSingularDualPlural
Nominativebhairavam bhairave bhairavāṇi
Vocativebhairava bhairave bhairavāṇi
Accusativebhairavam bhairave bhairavāṇi
Instrumentalbhairaveṇa bhairavābhyām bhairavaiḥ
Dativebhairavāya bhairavābhyām bhairavebhyaḥ
Ablativebhairavāt bhairavābhyām bhairavebhyaḥ
Genitivebhairavasya bhairavayoḥ bhairavāṇām
Locativebhairave bhairavayoḥ bhairaveṣu

Compound bhairava -

Adverb -bhairavam -bhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria