Declension table of ?bhaimīpariṇaya

Deva

NeuterSingularDualPlural
Nominativebhaimīpariṇayam bhaimīpariṇaye bhaimīpariṇayāni
Vocativebhaimīpariṇaya bhaimīpariṇaye bhaimīpariṇayāni
Accusativebhaimīpariṇayam bhaimīpariṇaye bhaimīpariṇayāni
Instrumentalbhaimīpariṇayena bhaimīpariṇayābhyām bhaimīpariṇayaiḥ
Dativebhaimīpariṇayāya bhaimīpariṇayābhyām bhaimīpariṇayebhyaḥ
Ablativebhaimīpariṇayāt bhaimīpariṇayābhyām bhaimīpariṇayebhyaḥ
Genitivebhaimīpariṇayasya bhaimīpariṇayayoḥ bhaimīpariṇayānām
Locativebhaimīpariṇaye bhaimīpariṇayayoḥ bhaimīpariṇayeṣu

Compound bhaimīpariṇaya -

Adverb -bhaimīpariṇayam -bhaimīpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria