सुबन्तावली ?भैमरथ

Roma

पुमान्एकद्विबहु
प्रथमाभैमरथः भैमरथौ भैमरथाः
सम्बोधनम्भैमरथ भैमरथौ भैमरथाः
द्वितीयाभैमरथम् भैमरथौ भैमरथान्
तृतीयाभैमरथेन भैमरथाभ्याम् भैमरथैः भैमरथेभिः
चतुर्थीभैमरथाय भैमरथाभ्याम् भैमरथेभ्यः
पञ्चमीभैमरथात् भैमरथाभ्याम् भैमरथेभ्यः
षष्ठीभैमरथस्य भैमरथयोः भैमरथानाम्
सप्तमीभैमरथे भैमरथयोः भैमरथेषु

समास भैमरथ

अव्यय ॰भैमरथम् ॰भैमरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria