Declension table of bhaikṣya

Deva

NeuterSingularDualPlural
Nominativebhaikṣyam bhaikṣye bhaikṣyāṇi
Vocativebhaikṣya bhaikṣye bhaikṣyāṇi
Accusativebhaikṣyam bhaikṣye bhaikṣyāṇi
Instrumentalbhaikṣyeṇa bhaikṣyābhyām bhaikṣyaiḥ
Dativebhaikṣyāya bhaikṣyābhyām bhaikṣyebhyaḥ
Ablativebhaikṣyāt bhaikṣyābhyām bhaikṣyebhyaḥ
Genitivebhaikṣyasya bhaikṣyayoḥ bhaikṣyāṇām
Locativebhaikṣye bhaikṣyayoḥ bhaikṣyeṣu

Compound bhaikṣya -

Adverb -bhaikṣyam -bhaikṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria