Declension table of bhaikṣuka

Deva

MasculineSingularDualPlural
Nominativebhaikṣukaḥ bhaikṣukau bhaikṣukāḥ
Vocativebhaikṣuka bhaikṣukau bhaikṣukāḥ
Accusativebhaikṣukam bhaikṣukau bhaikṣukān
Instrumentalbhaikṣukeṇa bhaikṣukābhyām bhaikṣukaiḥ bhaikṣukebhiḥ
Dativebhaikṣukāya bhaikṣukābhyām bhaikṣukebhyaḥ
Ablativebhaikṣukāt bhaikṣukābhyām bhaikṣukebhyaḥ
Genitivebhaikṣukasya bhaikṣukayoḥ bhaikṣukāṇām
Locativebhaikṣuke bhaikṣukayoḥ bhaikṣukeṣu

Compound bhaikṣuka -

Adverb -bhaikṣukam -bhaikṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria