Declension table of ?bhaikṣavṛtti

Deva

MasculineSingularDualPlural
Nominativebhaikṣavṛttiḥ bhaikṣavṛttī bhaikṣavṛttayaḥ
Vocativebhaikṣavṛtte bhaikṣavṛttī bhaikṣavṛttayaḥ
Accusativebhaikṣavṛttim bhaikṣavṛttī bhaikṣavṛttīn
Instrumentalbhaikṣavṛttinā bhaikṣavṛttibhyām bhaikṣavṛttibhiḥ
Dativebhaikṣavṛttaye bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Ablativebhaikṣavṛtteḥ bhaikṣavṛttibhyām bhaikṣavṛttibhyaḥ
Genitivebhaikṣavṛtteḥ bhaikṣavṛttyoḥ bhaikṣavṛttīnām
Locativebhaikṣavṛttau bhaikṣavṛttyoḥ bhaikṣavṛttiṣu

Compound bhaikṣavṛtti -

Adverb -bhaikṣavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria