Declension table of ?bhaikṣārthinī

Deva

FeminineSingularDualPlural
Nominativebhaikṣārthinī bhaikṣārthinyau bhaikṣārthinyaḥ
Vocativebhaikṣārthini bhaikṣārthinyau bhaikṣārthinyaḥ
Accusativebhaikṣārthinīm bhaikṣārthinyau bhaikṣārthinīḥ
Instrumentalbhaikṣārthinyā bhaikṣārthinībhyām bhaikṣārthinībhiḥ
Dativebhaikṣārthinyai bhaikṣārthinībhyām bhaikṣārthinībhyaḥ
Ablativebhaikṣārthinyāḥ bhaikṣārthinībhyām bhaikṣārthinībhyaḥ
Genitivebhaikṣārthinyāḥ bhaikṣārthinyoḥ bhaikṣārthinīnām
Locativebhaikṣārthinyām bhaikṣārthinyoḥ bhaikṣārthinīṣu

Compound bhaikṣārthini - bhaikṣārthinī -

Adverb -bhaikṣārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria