Declension table of ?bhaikṣāka

Deva

NeuterSingularDualPlural
Nominativebhaikṣākam bhaikṣāke bhaikṣākāṇi
Vocativebhaikṣāka bhaikṣāke bhaikṣākāṇi
Accusativebhaikṣākam bhaikṣāke bhaikṣākāṇi
Instrumentalbhaikṣākeṇa bhaikṣākābhyām bhaikṣākaiḥ
Dativebhaikṣākāya bhaikṣākābhyām bhaikṣākebhyaḥ
Ablativebhaikṣākāt bhaikṣākābhyām bhaikṣākebhyaḥ
Genitivebhaikṣākasya bhaikṣākayoḥ bhaikṣākāṇām
Locativebhaikṣāke bhaikṣākayoḥ bhaikṣākeṣu

Compound bhaikṣāka -

Adverb -bhaikṣākam -bhaikṣākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria