Declension table of ?bhaikṣāhāra

Deva

MasculineSingularDualPlural
Nominativebhaikṣāhāraḥ bhaikṣāhārau bhaikṣāhārāḥ
Vocativebhaikṣāhāra bhaikṣāhārau bhaikṣāhārāḥ
Accusativebhaikṣāhāram bhaikṣāhārau bhaikṣāhārān
Instrumentalbhaikṣāhāreṇa bhaikṣāhārābhyām bhaikṣāhāraiḥ bhaikṣāhārebhiḥ
Dativebhaikṣāhārāya bhaikṣāhārābhyām bhaikṣāhārebhyaḥ
Ablativebhaikṣāhārāt bhaikṣāhārābhyām bhaikṣāhārebhyaḥ
Genitivebhaikṣāhārasya bhaikṣāhārayoḥ bhaikṣāhārāṇām
Locativebhaikṣāhāre bhaikṣāhārayoḥ bhaikṣāhāreṣu

Compound bhaikṣāhāra -

Adverb -bhaikṣāhāram -bhaikṣāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria