Declension table of ?bhaidikā

Deva

FeminineSingularDualPlural
Nominativebhaidikā bhaidike bhaidikāḥ
Vocativebhaidike bhaidike bhaidikāḥ
Accusativebhaidikām bhaidike bhaidikāḥ
Instrumentalbhaidikayā bhaidikābhyām bhaidikābhiḥ
Dativebhaidikāyai bhaidikābhyām bhaidikābhyaḥ
Ablativebhaidikāyāḥ bhaidikābhyām bhaidikābhyaḥ
Genitivebhaidikāyāḥ bhaidikayoḥ bhaidikānām
Locativebhaidikāyām bhaidikayoḥ bhaidikāsu

Adverb -bhaidikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria