Declension table of ?bhaiṣmaka

Deva

NeuterSingularDualPlural
Nominativebhaiṣmakam bhaiṣmake bhaiṣmakāṇi
Vocativebhaiṣmaka bhaiṣmake bhaiṣmakāṇi
Accusativebhaiṣmakam bhaiṣmake bhaiṣmakāṇi
Instrumentalbhaiṣmakeṇa bhaiṣmakābhyām bhaiṣmakaiḥ
Dativebhaiṣmakāya bhaiṣmakābhyām bhaiṣmakebhyaḥ
Ablativebhaiṣmakāt bhaiṣmakābhyām bhaiṣmakebhyaḥ
Genitivebhaiṣmakasya bhaiṣmakayoḥ bhaiṣmakāṇām
Locativebhaiṣmake bhaiṣmakayoḥ bhaiṣmakeṣu

Compound bhaiṣmaka -

Adverb -bhaiṣmakam -bhaiṣmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria