Declension table of ?bhaiṣajyaratnāvalī

Deva

FeminineSingularDualPlural
Nominativebhaiṣajyaratnāvalī bhaiṣajyaratnāvalyau bhaiṣajyaratnāvalyaḥ
Vocativebhaiṣajyaratnāvali bhaiṣajyaratnāvalyau bhaiṣajyaratnāvalyaḥ
Accusativebhaiṣajyaratnāvalīm bhaiṣajyaratnāvalyau bhaiṣajyaratnāvalīḥ
Instrumentalbhaiṣajyaratnāvalyā bhaiṣajyaratnāvalībhyām bhaiṣajyaratnāvalībhiḥ
Dativebhaiṣajyaratnāvalyai bhaiṣajyaratnāvalībhyām bhaiṣajyaratnāvalībhyaḥ
Ablativebhaiṣajyaratnāvalyāḥ bhaiṣajyaratnāvalībhyām bhaiṣajyaratnāvalībhyaḥ
Genitivebhaiṣajyaratnāvalyāḥ bhaiṣajyaratnāvalyoḥ bhaiṣajyaratnāvalīnām
Locativebhaiṣajyaratnāvalyām bhaiṣajyaratnāvalyoḥ bhaiṣajyaratnāvalīṣu

Compound bhaiṣajyaratnāvali - bhaiṣajyaratnāvalī -

Adverb -bhaiṣajyaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria