Declension table of ?bhaiṣajyaratnākara

Deva

MasculineSingularDualPlural
Nominativebhaiṣajyaratnākaraḥ bhaiṣajyaratnākarau bhaiṣajyaratnākarāḥ
Vocativebhaiṣajyaratnākara bhaiṣajyaratnākarau bhaiṣajyaratnākarāḥ
Accusativebhaiṣajyaratnākaram bhaiṣajyaratnākarau bhaiṣajyaratnākarān
Instrumentalbhaiṣajyaratnākareṇa bhaiṣajyaratnākarābhyām bhaiṣajyaratnākaraiḥ bhaiṣajyaratnākarebhiḥ
Dativebhaiṣajyaratnākarāya bhaiṣajyaratnākarābhyām bhaiṣajyaratnākarebhyaḥ
Ablativebhaiṣajyaratnākarāt bhaiṣajyaratnākarābhyām bhaiṣajyaratnākarebhyaḥ
Genitivebhaiṣajyaratnākarasya bhaiṣajyaratnākarayoḥ bhaiṣajyaratnākarāṇām
Locativebhaiṣajyaratnākare bhaiṣajyaratnākarayoḥ bhaiṣajyaratnākareṣu

Compound bhaiṣajyaratnākara -

Adverb -bhaiṣajyaratnākaram -bhaiṣajyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria