सुबन्तावली ?भैष्णज

Roma

नपुंसकम्एकद्विबहु
प्रथमाभैष्णजम् भैष्णजे भैष्णजानि
सम्बोधनम्भैष्णज भैष्णजे भैष्णजानि
द्वितीयाभैष्णजम् भैष्णजे भैष्णजानि
तृतीयाभैष्णजेन भैष्णजाभ्याम् भैष्णजैः
चतुर्थीभैष्णजाय भैष्णजाभ्याम् भैष्णजेभ्यः
पञ्चमीभैष्णजात् भैष्णजाभ्याम् भैष्णजेभ्यः
षष्ठीभैष्णजस्य भैष्णजयोः भैष्णजानाम्
सप्तमीभैष्णजे भैष्णजयोः भैष्णजेषु

समास भैष्णज

अव्यय ॰भैष्णजम् ॰भैष्णजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria