सुबन्तावली ?भग्नोरुदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाभग्नोरुदण्डः भग्नोरुदण्डौ भग्नोरुदण्डाः
सम्बोधनम्भग्नोरुदण्ड भग्नोरुदण्डौ भग्नोरुदण्डाः
द्वितीयाभग्नोरुदण्डम् भग्नोरुदण्डौ भग्नोरुदण्डान्
तृतीयाभग्नोरुदण्डेन भग्नोरुदण्डाभ्याम् भग्नोरुदण्डैः भग्नोरुदण्डेभिः
चतुर्थीभग्नोरुदण्डाय भग्नोरुदण्डाभ्याम् भग्नोरुदण्डेभ्यः
पञ्चमीभग्नोरुदण्डात् भग्नोरुदण्डाभ्याम् भग्नोरुदण्डेभ्यः
षष्ठीभग्नोरुदण्डस्य भग्नोरुदण्डयोः भग्नोरुदण्डानाम्
सप्तमीभग्नोरुदण्डे भग्नोरुदण्डयोः भग्नोरुदण्डेषु

समास भग्नोरुदण्ड

अव्यय ॰भग्नोरुदण्डम् ॰भग्नोरुदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria