Declension table of ?bhagnavatī

Deva

FeminineSingularDualPlural
Nominativebhagnavatī bhagnavatyau bhagnavatyaḥ
Vocativebhagnavati bhagnavatyau bhagnavatyaḥ
Accusativebhagnavatīm bhagnavatyau bhagnavatīḥ
Instrumentalbhagnavatyā bhagnavatībhyām bhagnavatībhiḥ
Dativebhagnavatyai bhagnavatībhyām bhagnavatībhyaḥ
Ablativebhagnavatyāḥ bhagnavatībhyām bhagnavatībhyaḥ
Genitivebhagnavatyāḥ bhagnavatyoḥ bhagnavatīnām
Locativebhagnavatyām bhagnavatyoḥ bhagnavatīṣu

Compound bhagnavati - bhagnavatī -

Adverb -bhagnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria