Declension table of ?bhagnavat

Deva

NeuterSingularDualPlural
Nominativebhagnavat bhagnavantī bhagnavatī bhagnavanti
Vocativebhagnavat bhagnavantī bhagnavatī bhagnavanti
Accusativebhagnavat bhagnavantī bhagnavatī bhagnavanti
Instrumentalbhagnavatā bhagnavadbhyām bhagnavadbhiḥ
Dativebhagnavate bhagnavadbhyām bhagnavadbhyaḥ
Ablativebhagnavataḥ bhagnavadbhyām bhagnavadbhyaḥ
Genitivebhagnavataḥ bhagnavatoḥ bhagnavatām
Locativebhagnavati bhagnavatoḥ bhagnavatsu

Adverb -bhagnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria