Declension table of ?bhagnapratijñā

Deva

FeminineSingularDualPlural
Nominativebhagnapratijñā bhagnapratijñe bhagnapratijñāḥ
Vocativebhagnapratijñe bhagnapratijñe bhagnapratijñāḥ
Accusativebhagnapratijñām bhagnapratijñe bhagnapratijñāḥ
Instrumentalbhagnapratijñayā bhagnapratijñābhyām bhagnapratijñābhiḥ
Dativebhagnapratijñāyai bhagnapratijñābhyām bhagnapratijñābhyaḥ
Ablativebhagnapratijñāyāḥ bhagnapratijñābhyām bhagnapratijñābhyaḥ
Genitivebhagnapratijñāyāḥ bhagnapratijñayoḥ bhagnapratijñānām
Locativebhagnapratijñāyām bhagnapratijñayoḥ bhagnapratijñāsu

Adverb -bhagnapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria