Declension table of bhagnapratijña

Deva

MasculineSingularDualPlural
Nominativebhagnapratijñaḥ bhagnapratijñau bhagnapratijñāḥ
Vocativebhagnapratijña bhagnapratijñau bhagnapratijñāḥ
Accusativebhagnapratijñam bhagnapratijñau bhagnapratijñān
Instrumentalbhagnapratijñena bhagnapratijñābhyām bhagnapratijñaiḥ bhagnapratijñebhiḥ
Dativebhagnapratijñāya bhagnapratijñābhyām bhagnapratijñebhyaḥ
Ablativebhagnapratijñāt bhagnapratijñābhyām bhagnapratijñebhyaḥ
Genitivebhagnapratijñasya bhagnapratijñayoḥ bhagnapratijñānām
Locativebhagnapratijñe bhagnapratijñayoḥ bhagnapratijñeṣu

Compound bhagnapratijña -

Adverb -bhagnapratijñam -bhagnapratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria