सुबन्तावली ?भग्नपार्श्व

Roma

पुमान्एकद्विबहु
प्रथमाभग्नपार्श्वः भग्नपार्श्वौ भग्नपार्श्वाः
सम्बोधनम्भग्नपार्श्व भग्नपार्श्वौ भग्नपार्श्वाः
द्वितीयाभग्नपार्श्वम् भग्नपार्श्वौ भग्नपार्श्वान्
तृतीयाभग्नपार्श्वेन भग्नपार्श्वाभ्याम् भग्नपार्श्वैः भग्नपार्श्वेभिः
चतुर्थीभग्नपार्श्वाय भग्नपार्श्वाभ्याम् भग्नपार्श्वेभ्यः
पञ्चमीभग्नपार्श्वात् भग्नपार्श्वाभ्याम् भग्नपार्श्वेभ्यः
षष्ठीभग्नपार्श्वस्य भग्नपार्श्वयोः भग्नपार्श्वानाम्
सप्तमीभग्नपार्श्वे भग्नपार्श्वयोः भग्नपार्श्वेषु

समास भग्नपार्श्व

अव्यय ॰भग्नपार्श्वम् ॰भग्नपार्श्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria