सुबन्तावली ?भग्नमनोरथ

Roma

पुमान्एकद्विबहु
प्रथमाभग्नमनोरथः भग्नमनोरथौ भग्नमनोरथाः
सम्बोधनम्भग्नमनोरथ भग्नमनोरथौ भग्नमनोरथाः
द्वितीयाभग्नमनोरथम् भग्नमनोरथौ भग्नमनोरथान्
तृतीयाभग्नमनोरथेन भग्नमनोरथाभ्याम् भग्नमनोरथैः भग्नमनोरथेभिः
चतुर्थीभग्नमनोरथाय भग्नमनोरथाभ्याम् भग्नमनोरथेभ्यः
पञ्चमीभग्नमनोरथात् भग्नमनोरथाभ्याम् भग्नमनोरथेभ्यः
षष्ठीभग्नमनोरथस्य भग्नमनोरथयोः भग्नमनोरथानाम्
सप्तमीभग्नमनोरथे भग्नमनोरथयोः भग्नमनोरथेषु

समास भग्नमनोरथ

अव्यय ॰भग्नमनोरथम् ॰भग्नमनोरथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria