Declension table of ?bhagnamānā

Deva

FeminineSingularDualPlural
Nominativebhagnamānā bhagnamāne bhagnamānāḥ
Vocativebhagnamāne bhagnamāne bhagnamānāḥ
Accusativebhagnamānām bhagnamāne bhagnamānāḥ
Instrumentalbhagnamānayā bhagnamānābhyām bhagnamānābhiḥ
Dativebhagnamānāyai bhagnamānābhyām bhagnamānābhyaḥ
Ablativebhagnamānāyāḥ bhagnamānābhyām bhagnamānābhyaḥ
Genitivebhagnamānāyāḥ bhagnamānayoḥ bhagnamānānām
Locativebhagnamānāyām bhagnamānayoḥ bhagnamānāsu

Adverb -bhagnamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria