Declension table of bhagnamāna

Deva

NeuterSingularDualPlural
Nominativebhagnamānam bhagnamāne bhagnamānāni
Vocativebhagnamāna bhagnamāne bhagnamānāni
Accusativebhagnamānam bhagnamāne bhagnamānāni
Instrumentalbhagnamānena bhagnamānābhyām bhagnamānaiḥ
Dativebhagnamānāya bhagnamānābhyām bhagnamānebhyaḥ
Ablativebhagnamānāt bhagnamānābhyām bhagnamānebhyaḥ
Genitivebhagnamānasya bhagnamānayoḥ bhagnamānānām
Locativebhagnamāne bhagnamānayoḥ bhagnamāneṣu

Compound bhagnamāna -

Adverb -bhagnamānam -bhagnamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria