सुबन्तावली ?भग्नदन्तनखा

Roma

स्त्रीएकद्विबहु
प्रथमाभग्नदन्तनखा भग्नदन्तनखे भग्नदन्तनखाः
सम्बोधनम्भग्नदन्तनखे भग्नदन्तनखे भग्नदन्तनखाः
द्वितीयाभग्नदन्तनखाम् भग्नदन्तनखे भग्नदन्तनखाः
तृतीयाभग्नदन्तनखया भग्नदन्तनखाभ्याम् भग्नदन्तनखाभिः
चतुर्थीभग्नदन्तनखायै भग्नदन्तनखाभ्याम् भग्नदन्तनखाभ्यः
पञ्चमीभग्नदन्तनखायाः भग्नदन्तनखाभ्याम् भग्नदन्तनखाभ्यः
षष्ठीभग्नदन्तनखायाः भग्नदन्तनखयोः भग्नदन्तनखानाम्
सप्तमीभग्नदन्तनखायाम् भग्नदन्तनखयोः भग्नदन्तनखासु

अव्यय ॰भग्नदन्तनखम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria