Declension table of bhagna

Deva

NeuterSingularDualPlural
Nominativebhagnam bhagne bhagnāni
Vocativebhagna bhagne bhagnāni
Accusativebhagnam bhagne bhagnāni
Instrumentalbhagnena bhagnābhyām bhagnaiḥ
Dativebhagnāya bhagnābhyām bhagnebhyaḥ
Ablativebhagnāt bhagnābhyām bhagnebhyaḥ
Genitivebhagnasya bhagnayoḥ bhagnānām
Locativebhagne bhagnayoḥ bhagneṣu

Compound bhagna -

Adverb -bhagnam -bhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria