Declension table of bhagna

Deva

MasculineSingularDualPlural
Nominativebhagnaḥ bhagnau bhagnāḥ
Vocativebhagna bhagnau bhagnāḥ
Accusativebhagnam bhagnau bhagnān
Instrumentalbhagnena bhagnābhyām bhagnaiḥ bhagnebhiḥ
Dativebhagnāya bhagnābhyām bhagnebhyaḥ
Ablativebhagnāt bhagnābhyām bhagnebhyaḥ
Genitivebhagnasya bhagnayoḥ bhagnānām
Locativebhagne bhagnayoḥ bhagneṣu

Compound bhagna -

Adverb -bhagnam -bhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria