Declension table of bhagīrathaprayatna

Deva

MasculineSingularDualPlural
Nominativebhagīrathaprayatnaḥ bhagīrathaprayatnau bhagīrathaprayatnāḥ
Vocativebhagīrathaprayatna bhagīrathaprayatnau bhagīrathaprayatnāḥ
Accusativebhagīrathaprayatnam bhagīrathaprayatnau bhagīrathaprayatnān
Instrumentalbhagīrathaprayatnena bhagīrathaprayatnābhyām bhagīrathaprayatnaiḥ bhagīrathaprayatnebhiḥ
Dativebhagīrathaprayatnāya bhagīrathaprayatnābhyām bhagīrathaprayatnebhyaḥ
Ablativebhagīrathaprayatnāt bhagīrathaprayatnābhyām bhagīrathaprayatnebhyaḥ
Genitivebhagīrathaprayatnasya bhagīrathaprayatnayoḥ bhagīrathaprayatnānām
Locativebhagīrathaprayatne bhagīrathaprayatnayoḥ bhagīrathaprayatneṣu

Compound bhagīrathaprayatna -

Adverb -bhagīrathaprayatnam -bhagīrathaprayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria