सुबन्तावली ?भगवेदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवेदनम् भगवेदने भगवेदनानि
सम्बोधनम्भगवेदन भगवेदने भगवेदनानि
द्वितीयाभगवेदनम् भगवेदने भगवेदनानि
तृतीयाभगवेदनेन भगवेदनाभ्याम् भगवेदनैः
चतुर्थीभगवेदनाय भगवेदनाभ्याम् भगवेदनेभ्यः
पञ्चमीभगवेदनात् भगवेदनाभ्याम् भगवेदनेभ्यः
षष्ठीभगवेदनस्य भगवेदनयोः भगवेदनानाम्
सप्तमीभगवेदने भगवेदनयोः भगवेदनेषु

समास भगवेदन

अव्यय ॰भगवेदनम् ॰भगवेदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria