Declension table of bhagavatpadī

Deva

FeminineSingularDualPlural
Nominativebhagavatpadī bhagavatpadyau bhagavatpadyaḥ
Vocativebhagavatpadi bhagavatpadyau bhagavatpadyaḥ
Accusativebhagavatpadīm bhagavatpadyau bhagavatpadīḥ
Instrumentalbhagavatpadyā bhagavatpadībhyām bhagavatpadībhiḥ
Dativebhagavatpadyai bhagavatpadībhyām bhagavatpadībhyaḥ
Ablativebhagavatpadyāḥ bhagavatpadībhyām bhagavatpadībhyaḥ
Genitivebhagavatpadyāḥ bhagavatpadyoḥ bhagavatpadīnām
Locativebhagavatpadyām bhagavatpadyoḥ bhagavatpadīṣu

Compound bhagavatpadi - bhagavatpadī -

Adverb -bhagavatpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria