सुबन्तावली ?भगवत्पादाभाषण

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवत्पादाभाषणम् भगवत्पादाभाषणे भगवत्पादाभाषणानि
सम्बोधनम्भगवत्पादाभाषण भगवत्पादाभाषणे भगवत्पादाभाषणानि
द्वितीयाभगवत्पादाभाषणम् भगवत्पादाभाषणे भगवत्पादाभाषणानि
तृतीयाभगवत्पादाभाषणेन भगवत्पादाभाषणाभ्याम् भगवत्पादाभाषणैः
चतुर्थीभगवत्पादाभाषणाय भगवत्पादाभाषणाभ्याम् भगवत्पादाभाषणेभ्यः
पञ्चमीभगवत्पादाभाषणात् भगवत्पादाभाषणाभ्याम् भगवत्पादाभाषणेभ्यः
षष्ठीभगवत्पादाभाषणस्य भगवत्पादाभाषणयोः भगवत्पादाभाषणानाम्
सप्तमीभगवत्पादाभाषणे भगवत्पादाभाषणयोः भगवत्पादाभाषणेषु

समास भगवत्पादाभाषण

अव्यय ॰भगवत्पादाभाषणम् ॰भगवत्पादाभाषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria