सुबन्तावली ?भगवतीकेशादिपादस्तव

Roma

पुमान्एकद्विबहु
प्रथमाभगवतीकेशादिपादस्तवः भगवतीकेशादिपादस्तवौ भगवतीकेशादिपादस्तवाः
सम्बोधनम्भगवतीकेशादिपादस्तव भगवतीकेशादिपादस्तवौ भगवतीकेशादिपादस्तवाः
द्वितीयाभगवतीकेशादिपादस्तवम् भगवतीकेशादिपादस्तवौ भगवतीकेशादिपादस्तवान्
तृतीयाभगवतीकेशादिपादस्तवेन भगवतीकेशादिपादस्तवाभ्याम् भगवतीकेशादिपादस्तवैः भगवतीकेशादिपादस्तवेभिः
चतुर्थीभगवतीकेशादिपादस्तवाय भगवतीकेशादिपादस्तवाभ्याम् भगवतीकेशादिपादस्तवेभ्यः
पञ्चमीभगवतीकेशादिपादस्तवात् भगवतीकेशादिपादस्तवाभ्याम् भगवतीकेशादिपादस्तवेभ्यः
षष्ठीभगवतीकेशादिपादस्तवस्य भगवतीकेशादिपादस्तवयोः भगवतीकेशादिपादस्तवानाम्
सप्तमीभगवतीकेशादिपादस्तवे भगवतीकेशादिपादस्तवयोः भगवतीकेशादिपादस्तवेषु

समास भगवतीकेशादिपादस्तव

अव्यय ॰भगवतीकेशादिपादस्तवम् ॰भगवतीकेशादिपादस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria