Declension table of bhagavat

Deva

MasculineSingularDualPlural
Nominativebhagavān bhagavantau bhagavantaḥ
Vocativebhagavan bhagavantau bhagavantaḥ
Accusativebhagavantam bhagavantau bhagavataḥ
Instrumentalbhagavatā bhagavadbhyām bhagavadbhiḥ
Dativebhagavate bhagavadbhyām bhagavadbhyaḥ
Ablativebhagavataḥ bhagavadbhyām bhagavadbhyaḥ
Genitivebhagavataḥ bhagavatoḥ bhagavatām
Locativebhagavati bhagavatoḥ bhagavatsu

Compound bhagavat -

Adverb -bhagavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria