सुबन्तावली ?भगवन्नामामृतरसोदय

Roma

पुमान्एकद्विबहु
प्रथमाभगवन्नामामृतरसोदयः भगवन्नामामृतरसोदयौ भगवन्नामामृतरसोदयाः
सम्बोधनम्भगवन्नामामृतरसोदय भगवन्नामामृतरसोदयौ भगवन्नामामृतरसोदयाः
द्वितीयाभगवन्नामामृतरसोदयम् भगवन्नामामृतरसोदयौ भगवन्नामामृतरसोदयान्
तृतीयाभगवन्नामामृतरसोदयेन भगवन्नामामृतरसोदयाभ्याम् भगवन्नामामृतरसोदयैः भगवन्नामामृतरसोदयेभिः
चतुर्थीभगवन्नामामृतरसोदयाय भगवन्नामामृतरसोदयाभ्याम् भगवन्नामामृतरसोदयेभ्यः
पञ्चमीभगवन्नामामृतरसोदयात् भगवन्नामामृतरसोदयाभ्याम् भगवन्नामामृतरसोदयेभ्यः
षष्ठीभगवन्नामामृतरसोदयस्य भगवन्नामामृतरसोदययोः भगवन्नामामृतरसोदयानाम्
सप्तमीभगवन्नामामृतरसोदये भगवन्नामामृतरसोदययोः भगवन्नामामृतरसोदयेषु

समास भगवन्नामामृतरसोदय

अव्यय ॰भगवन्नामामृतरसोदयम् ॰भगवन्नामामृतरसोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria