सुबन्तावली ?भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनम् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शने भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनानि
सम्बोधनम्भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शन भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शने भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनानि
द्वितीयाभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनम् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शने भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनानि
तृतीयाभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनेन भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनाभ्याम् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनैः
चतुर्थीभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनाय भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनाभ्याम् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनेभ्यः
पञ्चमीभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनात् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनाभ्याम् भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनेभ्यः
षष्ठीभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनस्य भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनयोः भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनानाम्
सप्तमीभगवल्लाञ्छनधारणप्रमाणशतप्रदर्शने भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनयोः भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनेषु

समास भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शन

अव्यय ॰भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनम् ॰भगवल्लाञ्छनधारणप्रमाणशतप्रदर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria