Declension table of bhagavadyānaparvan

Deva

NeuterSingularDualPlural
Nominativebhagavadyānaparva bhagavadyānaparvṇī bhagavadyānaparvaṇī bhagavadyānaparvāṇi
Vocativebhagavadyānaparvan bhagavadyānaparva bhagavadyānaparvṇī bhagavadyānaparvaṇī bhagavadyānaparvāṇi
Accusativebhagavadyānaparva bhagavadyānaparvṇī bhagavadyānaparvaṇī bhagavadyānaparvāṇi
Instrumentalbhagavadyānaparvaṇā bhagavadyānaparvabhyām bhagavadyānaparvabhiḥ
Dativebhagavadyānaparvaṇe bhagavadyānaparvabhyām bhagavadyānaparvabhyaḥ
Ablativebhagavadyānaparvaṇaḥ bhagavadyānaparvabhyām bhagavadyānaparvabhyaḥ
Genitivebhagavadyānaparvaṇaḥ bhagavadyānaparvaṇoḥ bhagavadyānaparvaṇām
Locativebhagavadyānaparvaṇi bhagavadyānaparvaṇoḥ bhagavadyānaparvasu

Compound bhagavadyānaparva -

Adverb -bhagavadyānaparva -bhagavadyānaparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria