सुबन्तावली ?भगवदुद्यमनाटक

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवदुद्यमनाटकम् भगवदुद्यमनाटके भगवदुद्यमनाटकानि
सम्बोधनम्भगवदुद्यमनाटक भगवदुद्यमनाटके भगवदुद्यमनाटकानि
द्वितीयाभगवदुद्यमनाटकम् भगवदुद्यमनाटके भगवदुद्यमनाटकानि
तृतीयाभगवदुद्यमनाटकेन भगवदुद्यमनाटकाभ्याम् भगवदुद्यमनाटकैः
चतुर्थीभगवदुद्यमनाटकाय भगवदुद्यमनाटकाभ्याम् भगवदुद्यमनाटकेभ्यः
पञ्चमीभगवदुद्यमनाटकात् भगवदुद्यमनाटकाभ्याम् भगवदुद्यमनाटकेभ्यः
षष्ठीभगवदुद्यमनाटकस्य भगवदुद्यमनाटकयोः भगवदुद्यमनाटकानाम्
सप्तमीभगवदुद्यमनाटके भगवदुद्यमनाटकयोः भगवदुद्यमनाटकेषु

समास भगवदुद्यमनाटक

अव्यय ॰भगवदुद्यमनाटकम् ॰भगवदुद्यमनाटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria