सुबन्तावली ?भगवद्गीतासमङ्गलाचारश्लोकपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमाभगवद्गीतासमङ्गलाचारश्लोकपद्धतिः भगवद्गीतासमङ्गलाचारश्लोकपद्धती भगवद्गीतासमङ्गलाचारश्लोकपद्धतयः
सम्बोधनम्भगवद्गीतासमङ्गलाचारश्लोकपद्धते भगवद्गीतासमङ्गलाचारश्लोकपद्धती भगवद्गीतासमङ्गलाचारश्लोकपद्धतयः
द्वितीयाभगवद्गीतासमङ्गलाचारश्लोकपद्धतिम् भगवद्गीतासमङ्गलाचारश्लोकपद्धती भगवद्गीतासमङ्गलाचारश्लोकपद्धतीः
तृतीयाभगवद्गीतासमङ्गलाचारश्लोकपद्धत्या भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभ्याम् भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभिः
चतुर्थीभगवद्गीतासमङ्गलाचारश्लोकपद्धत्यै भगवद्गीतासमङ्गलाचारश्लोकपद्धतये भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभ्याम् भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभ्यः
पञ्चमीभगवद्गीतासमङ्गलाचारश्लोकपद्धत्याः भगवद्गीतासमङ्गलाचारश्लोकपद्धतेः भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभ्याम् भगवद्गीतासमङ्गलाचारश्लोकपद्धतिभ्यः
षष्ठीभगवद्गीतासमङ्गलाचारश्लोकपद्धत्याः भगवद्गीतासमङ्गलाचारश्लोकपद्धतेः भगवद्गीतासमङ्गलाचारश्लोकपद्धत्योः भगवद्गीतासमङ्गलाचारश्लोकपद्धतीनाम्
सप्तमीभगवद्गीतासमङ्गलाचारश्लोकपद्धत्याम् भगवद्गीतासमङ्गलाचारश्लोकपद्धतौ भगवद्गीतासमङ्गलाचारश्लोकपद्धत्योः भगवद्गीतासमङ्गलाचारश्लोकपद्धतिषु

समास भगवद्गीतासमङ्गलाचारश्लोकपद्धति

अव्यय ॰भगवद्गीतासमङ्गलाचारश्लोकपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria