सुबन्तावली भगवद्गीताभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवद्गीताभाष्यम् भगवद्गीताभाष्ये भगवद्गीताभाष्याणि
सम्बोधनम्भगवद्गीताभाष्य भगवद्गीताभाष्ये भगवद्गीताभाष्याणि
द्वितीयाभगवद्गीताभाष्यम् भगवद्गीताभाष्ये भगवद्गीताभाष्याणि
तृतीयाभगवद्गीताभाष्येण भगवद्गीताभाष्याभ्याम् भगवद्गीताभाष्यैः
चतुर्थीभगवद्गीताभाष्याय भगवद्गीताभाष्याभ्याम् भगवद्गीताभाष्येभ्यः
पञ्चमीभगवद्गीताभाष्यात् भगवद्गीताभाष्याभ्याम् भगवद्गीताभाष्येभ्यः
षष्ठीभगवद्गीताभाष्यस्य भगवद्गीताभाष्ययोः भगवद्गीताभाष्याणाम्
सप्तमीभगवद्गीताभाष्ये भगवद्गीताभाष्ययोः भगवद्गीताभाष्येषु

समास भगवद्गीताभाष्य

अव्यय ॰भगवद्गीताभाष्यम् ॰भगवद्गीताभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria