Declension table of ?bhagavadgbhaktivilāsa

Deva

MasculineSingularDualPlural
Nominativebhagavadgbhaktivilāsaḥ bhagavadgbhaktivilāsau bhagavadgbhaktivilāsāḥ
Vocativebhagavadgbhaktivilāsa bhagavadgbhaktivilāsau bhagavadgbhaktivilāsāḥ
Accusativebhagavadgbhaktivilāsam bhagavadgbhaktivilāsau bhagavadgbhaktivilāsān
Instrumentalbhagavadgbhaktivilāsena bhagavadgbhaktivilāsābhyām bhagavadgbhaktivilāsaiḥ bhagavadgbhaktivilāsebhiḥ
Dativebhagavadgbhaktivilāsāya bhagavadgbhaktivilāsābhyām bhagavadgbhaktivilāsebhyaḥ
Ablativebhagavadgbhaktivilāsāt bhagavadgbhaktivilāsābhyām bhagavadgbhaktivilāsebhyaḥ
Genitivebhagavadgbhaktivilāsasya bhagavadgbhaktivilāsayoḥ bhagavadgbhaktivilāsānām
Locativebhagavadgbhaktivilāse bhagavadgbhaktivilāsayoḥ bhagavadgbhaktivilāseṣu

Compound bhagavadgbhaktivilāsa -

Adverb -bhagavadgbhaktivilāsam -bhagavadgbhaktivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria