Declension table of bhagavadbhakti

Deva

FeminineSingularDualPlural
Nominativebhagavadbhaktiḥ bhagavadbhaktī bhagavadbhaktayaḥ
Vocativebhagavadbhakte bhagavadbhaktī bhagavadbhaktayaḥ
Accusativebhagavadbhaktim bhagavadbhaktī bhagavadbhaktīḥ
Instrumentalbhagavadbhaktyā bhagavadbhaktibhyām bhagavadbhaktibhiḥ
Dativebhagavadbhaktyai bhagavadbhaktaye bhagavadbhaktibhyām bhagavadbhaktibhyaḥ
Ablativebhagavadbhaktyāḥ bhagavadbhakteḥ bhagavadbhaktibhyām bhagavadbhaktibhyaḥ
Genitivebhagavadbhaktyāḥ bhagavadbhakteḥ bhagavadbhaktyoḥ bhagavadbhaktīnām
Locativebhagavadbhaktyām bhagavadbhaktau bhagavadbhaktyoḥ bhagavadbhaktiṣu

Compound bhagavadbhakti -

Adverb -bhagavadbhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria