सुबन्तावली ?भगवदर्चनमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवदर्चनमाहात्म्यम् भगवदर्चनमाहात्म्ये भगवदर्चनमाहात्म्यानि
सम्बोधनम्भगवदर्चनमाहात्म्य भगवदर्चनमाहात्म्ये भगवदर्चनमाहात्म्यानि
द्वितीयाभगवदर्चनमाहात्म्यम् भगवदर्चनमाहात्म्ये भगवदर्चनमाहात्म्यानि
तृतीयाभगवदर्चनमाहात्म्येन भगवदर्चनमाहात्म्याभ्याम् भगवदर्चनमाहात्म्यैः
चतुर्थीभगवदर्चनमाहात्म्याय भगवदर्चनमाहात्म्याभ्याम् भगवदर्चनमाहात्म्येभ्यः
पञ्चमीभगवदर्चनमाहात्म्यात् भगवदर्चनमाहात्म्याभ्याम् भगवदर्चनमाहात्म्येभ्यः
षष्ठीभगवदर्चनमाहात्म्यस्य भगवदर्चनमाहात्म्ययोः भगवदर्चनमाहात्म्यानाम्
सप्तमीभगवदर्चनमाहात्म्ये भगवदर्चनमाहात्म्ययोः भगवदर्चनमाहात्म्येषु

समास भगवदर्चनमाहात्म्य

अव्यय ॰भगवदर्चनमाहात्म्यम् ॰भगवदर्चनमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria