सुबन्तावली ?भगवच्चरणारविन्दध्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमाभगवच्चरणारविन्दध्यानम् भगवच्चरणारविन्दध्याने भगवच्चरणारविन्दध्यानानि
सम्बोधनम्भगवच्चरणारविन्दध्यान भगवच्चरणारविन्दध्याने भगवच्चरणारविन्दध्यानानि
द्वितीयाभगवच्चरणारविन्दध्यानम् भगवच्चरणारविन्दध्याने भगवच्चरणारविन्दध्यानानि
तृतीयाभगवच्चरणारविन्दध्यानेन भगवच्चरणारविन्दध्यानाभ्याम् भगवच्चरणारविन्दध्यानैः
चतुर्थीभगवच्चरणारविन्दध्यानाय भगवच्चरणारविन्दध्यानाभ्याम् भगवच्चरणारविन्दध्यानेभ्यः
पञ्चमीभगवच्चरणारविन्दध्यानात् भगवच्चरणारविन्दध्यानाभ्याम् भगवच्चरणारविन्दध्यानेभ्यः
षष्ठीभगवच्चरणारविन्दध्यानस्य भगवच्चरणारविन्दध्यानयोः भगवच्चरणारविन्दध्यानानाम्
सप्तमीभगवच्चरणारविन्दध्याने भगवच्चरणारविन्दध्यानयोः भगवच्चरणारविन्दध्यानेषु

समास भगवच्चरणारविन्दध्यान

अव्यय ॰भगवच्चरणारविन्दध्यानम् ॰भगवच्चरणारविन्दध्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria