सुबन्तावली भगनेत्रहर

Roma

पुमान्एकद्विबहु
प्रथमाभगनेत्रहरः भगनेत्रहरौ भगनेत्रहराः
सम्बोधनम्भगनेत्रहर भगनेत्रहरौ भगनेत्रहराः
द्वितीयाभगनेत्रहरम् भगनेत्रहरौ भगनेत्रहरान्
तृतीयाभगनेत्रहरेण भगनेत्रहराभ्याम् भगनेत्रहरैः भगनेत्रहरेभिः
चतुर्थीभगनेत्रहराय भगनेत्रहराभ्याम् भगनेत्रहरेभ्यः
पञ्चमीभगनेत्रहरात् भगनेत्रहराभ्याम् भगनेत्रहरेभ्यः
षष्ठीभगनेत्रहरस्य भगनेत्रहरयोः भगनेत्रहराणाम्
सप्तमीभगनेत्रहरे भगनेत्रहरयोः भगनेत्रहरेषु

समास भगनेत्रहर

अव्यय ॰भगनेत्रहरम् ॰भगनेत्रहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria