सुबन्तावली ?भगनेत्रहन्

Roma

पुमान्एकद्विबहु
प्रथमाभगनेत्रहा भगनेत्रहणौ भगनेत्रहणः
सम्बोधनम्भगनेत्रहन् भगनेत्रहणौ भगनेत्रहणः
द्वितीयाभगनेत्रहणम् भगनेत्रहणौ भगनेत्रघ्नः
तृतीयाभगनेत्रघ्ना भगनेत्रहभ्याम् भगनेत्रहभिः
चतुर्थीभगनेत्रघ्ने भगनेत्रहभ्याम् भगनेत्रहभ्यः
पञ्चमीभगनेत्रघ्नः भगनेत्रहभ्याम् भगनेत्रहभ्यः
षष्ठीभगनेत्रघ्नः भगनेत्रघ्नोः भगनेत्रघ्नाम्
सप्तमीभगनेत्रहणि भगनेत्रघ्नि भगनेत्रघ्नोः भगनेत्रहसु

अव्यय ॰भगनेत्रहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria