सुबन्तावली ?भगनेत्रघ्न

Roma

पुमान्एकद्विबहु
प्रथमाभगनेत्रघ्नः भगनेत्रघ्नौ भगनेत्रघ्नाः
सम्बोधनम्भगनेत्रघ्न भगनेत्रघ्नौ भगनेत्रघ्नाः
द्वितीयाभगनेत्रघ्नम् भगनेत्रघ्नौ भगनेत्रघ्नान्
तृतीयाभगनेत्रघ्नेन भगनेत्रघ्नाभ्याम् भगनेत्रघ्नैः भगनेत्रघ्नेभिः
चतुर्थीभगनेत्रघ्नाय भगनेत्रघ्नाभ्याम् भगनेत्रघ्नेभ्यः
पञ्चमीभगनेत्रघ्नात् भगनेत्रघ्नाभ्याम् भगनेत्रघ्नेभ्यः
षष्ठीभगनेत्रघ्नस्य भगनेत्रघ्नयोः भगनेत्रघ्नानाम्
सप्तमीभगनेत्रघ्ने भगनेत्रघ्नयोः भगनेत्रघ्नेषु

समास भगनेत्रघ्न

अव्यय ॰भगनेत्रघ्नम् ॰भगनेत्रघ्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria