सुबन्तावली ?भगनेत्रापहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाभगनेत्रापहारी भगनेत्रापहारिणौ भगनेत्रापहारिणः
सम्बोधनम्भगनेत्रापहारिन् भगनेत्रापहारिणौ भगनेत्रापहारिणः
द्वितीयाभगनेत्रापहारिणम् भगनेत्रापहारिणौ भगनेत्रापहारिणः
तृतीयाभगनेत्रापहारिणा भगनेत्रापहारिभ्याम् भगनेत्रापहारिभिः
चतुर्थीभगनेत्रापहारिणे भगनेत्रापहारिभ्याम् भगनेत्रापहारिभ्यः
पञ्चमीभगनेत्रापहारिणः भगनेत्रापहारिभ्याम् भगनेत्रापहारिभ्यः
षष्ठीभगनेत्रापहारिणः भगनेत्रापहारिणोः भगनेत्रापहारिणाम्
सप्तमीभगनेत्रापहारिणि भगनेत्रापहारिणोः भगनेत्रापहारिषु

समास भगनेत्रापहारि

अव्यय ॰भगनेत्रापहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria