Declension table of bhagakāma

Deva

NeuterSingularDualPlural
Nominativebhagakāmam bhagakāme bhagakāmāni
Vocativebhagakāma bhagakāme bhagakāmāni
Accusativebhagakāmam bhagakāme bhagakāmāni
Instrumentalbhagakāmena bhagakāmābhyām bhagakāmaiḥ
Dativebhagakāmāya bhagakāmābhyām bhagakāmebhyaḥ
Ablativebhagakāmāt bhagakāmābhyām bhagakāmebhyaḥ
Genitivebhagakāmasya bhagakāmayoḥ bhagakāmānām
Locativebhagakāme bhagakāmayoḥ bhagakāmeṣu

Compound bhagakāma -

Adverb -bhagakāmam -bhagakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria