सुबन्तावली ?भगहन्

Roma

पुमान्एकद्विबहु
प्रथमाभगहा भगहनौ भगहनः
सम्बोधनम्भगहन् भगहनौ भगहनः
द्वितीयाभगहनम् भगहनौ भगघ्नः
तृतीयाभगघ्ना भगहभ्याम् भगहभिः
चतुर्थीभगघ्ने भगहभ्याम् भगहभ्यः
पञ्चमीभगघ्नः भगहभ्याम् भगहभ्यः
षष्ठीभगघ्नः भगघ्नोः भगघ्नाम्
सप्तमीभगहनि भगघ्नि भगघ्नोः भगहसु

अव्यय ॰भगहनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria