सुबन्तावली ?भगहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाभगहारी भगहारिणौ भगहारिणः
सम्बोधनम्भगहारिन् भगहारिणौ भगहारिणः
द्वितीयाभगहारिणम् भगहारिणौ भगहारिणः
तृतीयाभगहारिणा भगहारिभ्याम् भगहारिभिः
चतुर्थीभगहारिणे भगहारिभ्याम् भगहारिभ्यः
पञ्चमीभगहारिणः भगहारिभ्याम् भगहारिभ्यः
षष्ठीभगहारिणः भगहारिणोः भगहारिणाम्
सप्तमीभगहारिणि भगहारिणोः भगहारिषु

समास भगहारि

अव्यय ॰भगहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria