सुबन्तावली ?भगदैवत

Roma

पुमान्एकद्विबहु
प्रथमाभगदैवतः भगदैवतौ भगदैवताः
सम्बोधनम्भगदैवत भगदैवतौ भगदैवताः
द्वितीयाभगदैवतम् भगदैवतौ भगदैवतान्
तृतीयाभगदैवतेन भगदैवताभ्याम् भगदैवतैः भगदैवतेभिः
चतुर्थीभगदैवताय भगदैवताभ्याम् भगदैवतेभ्यः
पञ्चमीभगदैवतात् भगदैवताभ्याम् भगदैवतेभ्यः
षष्ठीभगदैवतस्य भगदैवतयोः भगदैवतानाम्
सप्तमीभगदैवते भगदैवतयोः भगदैवतेषु

समास भगदैवत

अव्यय ॰भगदैवतम् ॰भगदैवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria